संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + तन् - तनुँ विस्तारे तनादिः + ल्युट् = परातननम्
परा + तन् - तनुँ विस्तारे तनादिः + ण्यत् (पुं) = परातान्यः
परा + तन् - तनुँ विस्तारे तनादिः + ण्वुल् (नपुं) = परातानकम्
परा + तन् - तनुँ विस्तारे तनादिः + घञ् = परातानः
परा + तन् - तनुँ विस्तारे तनादिः + तव्य (नपुं) = परातनितव्यम्