संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + क्री - डुक्रीञ् द्रव्यविनिमये क्र्यादिः + शतृँ (स्त्री) = पराक्रीणती
परा + क्री - डुक्रीञ् द्रव्यविनिमये क्र्यादिः + क्तिन् = पराक्रयणम्
परा + क्री - डुक्रीञ् द्रव्यविनिमये क्र्यादिः + शानच् (पुं) = पराक्रीणानः
परा + क्री - डुक्रीञ् द्रव्यविनिमये क्र्यादिः + अच् (स्त्री) = पराक्रया
परा + क्री - डुक्रीञ् द्रव्यविनिमये क्र्यादिः + शानच् (नपुं) = पराक्रेयः