संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

परा + कृष् - कृषँ विलेखने भ्वादिः + तव्य (स्त्री) = पराक्रष्टव्या
परा + कृष् - कृषँ विलेखने भ्वादिः + क्त (नपुं) = पराकृष्टम्
परा + कृष् - कृषँ विलेखने भ्वादिः + क्यप् (स्त्री) = पराकर्षन्ती
परा + कृष् - कृषँ विलेखने भ्वादिः + ण्वुल् (स्त्री) = पराकर्षिका
परा + कृष् - कृषँ विलेखने भ्वादिः + क (पुं) = पराकृष्टवत् / पराकृष्टवद्