संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'पञ्चा' इति रूपं 'पञ्च् - पचिँ व्यक्तीकरणे भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?