संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'नि + शिङ्ख् + यङ्लुक् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः' धातो: तथा 'क (नपुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?