संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + वह् - वहँ प्रापणे भ्वादिः + तुमुँन् = निवोढुम्
नि + वह् - वहँ प्रापणे भ्वादिः + क्त (पुं) = न्यूढः
नि + वह् - वहँ प्रापणे भ्वादिः + क्तवतुँ (पुं) = निवोढुम्
नि + वह् - वहँ प्रापणे भ्वादिः + ल्युट् = न्युह्य
नि + वह् - वहँ प्रापणे भ्वादिः + ल्युट् = निवहा