संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निमिन्वत् / निमिन्वद्' इति रूपं 'नि + मि - डुमिञ् प्रक्षेपने स्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?