संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निद्राघितुम्' इति रूपं 'नि + द्राघ् - द्राघृँ सामर्थ्ये द्राघृ... भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?