संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + अनीयर् (नपुं) = निग्रन्थितव्या
नि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + तव्य (नपुं) = निग्रन्थितम्
नि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + ण्यत् (नपुं) = निग्रन्थ्यम्
नि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + अ = निग्रन्था
नि + ग्रन्थ् - ग्रथिँ कौटिल्ये भ्वादिः + अनीयर् (नपुं) = निग्रन्थनीयम्