संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + तव्य (नपुं) = निक्रन्दितव्यम्
नि + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + क्तवतुँ (पुं) = निक्रन्दितवान्
नि + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + अ = निक्रन्दा
नि + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + ल्यप् = निक्रन्द्य
नि + क्रन्द् - क्रदिँ वैक्लव्ये वैकल्य... भ्वादिः + तव्य (पुं) = निक्रन्दकः