संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + ईक्ष् - ईक्षँ दर्शने भ्वादिः + अ = नीक्षा
नि + ईक्ष् - ईक्षँ दर्शने भ्वादिः + तृच् (स्त्री) = नीक्षित्री
नि + ईक्ष् - ईक्षँ दर्शने भ्वादिः + ण्यत् (पुं) = नीक्षितवान्
नि + ईक्ष् - ईक्षँ दर्शने भ्वादिः + अच् (नपुं) = नीक्षम्
नि + ईक्ष् - ईक्षँ दर्शने भ्वादिः + शानच् (पुं) = नीक्षमाणः