संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नि + इष् - इषँ इच्छायाम् तुदादिः + ल्युट् = न्येषणम्
नि + इष् - इषँ इच्छायाम् तुदादिः + ण्यत् (स्त्री) = न्येष्या
नि + इष् - इषँ इच्छायाम् तुदादिः + शतृँ (नपुं) = न्येषणम्
नि + इष् - इषँ इच्छायाम् तुदादिः + श = न्येष्ट्री
नि + इष् - इषँ इच्छायाम् तुदादिः + क्तवतुँ (पुं) = नीष्टवान्