संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निःश्वचित्री / निश्श्वचित्री' इति रूपं 'निस् + श्वच् - श्वचँ गतौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?