संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निस् + शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + शानच् (स्त्री) = निःशिङ्खयमाना
निस् + शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + क्त (पुं) = निःशिङ्खः / निश्शिङ्खः
निस् + शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + अनीयर् (स्त्री) = निःशिङ्ख्य / निश्शिङ्ख्य
निस् + शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + अच् (नपुं) = निःशिङ्खम्
निस् + शिङ्ख् + णिच् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + यत् (नपुं) = निश्शिङ्ख्यम्