संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत
समीचीनम् असमीचीनं वा सूचयत
निस् + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + तुमुँन् = निर्वावितुम्
True
निस् + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + अनीयर् (पुं) = निर्वावाया
False
निस् + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + तृच् (पुं) = निर्वाविता
True
निस् + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + अ = निर्वावा
True
निस् + वा + यङ्लुक् - वा गतिगन्धनयोः अदादिः + क्तवतुँ (स्त्री) = निर्वावितवती
True