संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निस् + ली - लीङ् श्लेषणे दिवादिः + अच् (स्त्री) = निर्लानम्
निस् + ली - लीङ् श्लेषणे दिवादिः + शानच् (स्त्री) = निर्लयम्
निस् + ली - लीङ् श्लेषणे दिवादिः + क्त (पुं) = निर्लीनः
निस् + ली - लीङ् श्लेषणे दिवादिः + ण्वुल् (स्त्री) = निर्लायिका
निस् + ली - लीङ् श्लेषणे दिवादिः + तुमुँन् = निर्लानीयः / निर्लयनीयः