संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निस् + नू - णू स्तुतौ तुदादिः + तव्य (नपुं) = निर्णुवितव्यम्
निस् + नू - णू स्तुतौ तुदादिः + अप् = निर्णूतः
निस् + नू - णू स्तुतौ तुदादिः + तुमुँन् = निर्णुवितुम्
निस् + नू - णू स्तुतौ तुदादिः + अच् (नपुं) = निर्णूतिः
निस् + नू - णू स्तुतौ तुदादिः + अप् = निर्णुवः