संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निस् + दुह् - दुहँ प्रपूरणे अदादिः' धातो: तथा 'तुमुँन्' प्रत्ययस्य संयोगेन किं रूपं भवति ?