संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निस् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि ... अदादिः + यत् (स्त्री) = निष्ख्यातः / निष्क्शातः
निस् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि ... अदादिः + ण (पुं) = निष्ख्यायः
निस् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि ... अदादिः + तृच् (नपुं) = निष्क्शातृ
निस् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि ... अदादिः + क्तवतुँ (पुं) = निष्क्शातवान्
निस् + चक्ष् - चक्षिँङ् व्यक्तायां वाचि ... अदादिः + ल्यप् = निष्ख्याय