संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निस् + ग्रह् - ग्रहँ उपादाने क्र्यादिः + क (पुं) = निर्ग्राह्यः
निस् + ग्रह् - ग्रहँ उपादाने क्र्यादिः + क्तवतुँ (नपुं) = निर्गृह्य
निस् + ग्रह् - ग्रहँ उपादाने क्र्यादिः + ण्यत् (पुं) = निर्ग्रहीतव्यम्
निस् + ग्रह् - ग्रहँ उपादाने क्र्यादिः + क्त (स्त्री) = निर्गृहीता
निस् + ग्रह् - ग्रहँ उपादाने क्र्यादिः + ण (नपुं) = निर्ग्राहम्