संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निस् + गम् - गमॢँ गतौ भ्वादिः + अनीयर् (स्त्री) = निर्गमनीया
निस् + गम् - गमॢँ गतौ भ्वादिः + क्तिन् = निर्गतिः
निस् + गम् - गमॢँ गतौ भ्वादिः + शतृँ (पुं) = निर्गन्तव्या
निस् + गम् - गमॢँ गतौ भ्वादिः + ल्यप् = निर्गत्य
निस् + गम् - गमॢँ गतौ भ्वादिः + अच् (नपुं) = निर्गमनीया