संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निस् + उङ्ख् - उखिँ गत्यर्थः भ्वादिः' धातो: तथा 'क्तवतुँ (स्त्री)' प्रत्ययस्य संयोगेन किं रूपं भवति ?