संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निरन्तिता' इति रूपं 'निस् + अन्त् - अतिँ बन्धने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?