संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + स्रङ्क् - स्रकिँ गतौ भ्वादिः + शानच् (नपुं) = निस्स्रङ्कमाणम्
निर् + स्रङ्क् - स्रकिँ गतौ भ्वादिः + ल्यप् = निःस्रङ्कितव्यम्
निर् + स्रङ्क् - स्रकिँ गतौ भ्वादिः + ण्वुल् (स्त्री) = निःस्रङ्कः
निर् + स्रङ्क् - स्रकिँ गतौ भ्वादिः + अ = निःस्रङ्का
निर् + स्रङ्क् - स्रकिँ गतौ भ्वादिः + अच् (नपुं) = निःस्रङ्का / निस्स्रङ्का