संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + सृज् - सृजँ विसर्गे तुदादिः + तृच् (नपुं) = निस्स्रष्टृ
निर् + सृज् - सृजँ विसर्गे तुदादिः + अनीयर् (स्त्री) = निःसृज्या / निस्सृज्या
निर् + सृज् - सृजँ विसर्गे तुदादिः + क्त (पुं) = निस्सृष्टः
निर् + सृज् - सृजँ विसर्गे तुदादिः + अङ् = निःसृजा
निर् + सृज् - सृजँ विसर्गे तुदादिः + क्तवतुँ (स्त्री) = निस्सृज्य