संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + वख् - वखँ गत्यर्थः भ्वादिः + तुमुँन् = निर्वखितुम्
निर् + वख् - वखँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = निर्वखणीयः
निर् + वख् - वखँ गत्यर्थः भ्वादिः + घञ् = निर्वाखः
निर् + वख् - वखँ गत्यर्थः भ्वादिः + क्तिन् = निर्वक्तिः
निर् + वख् - वखँ गत्यर्थः भ्वादिः + अच् (स्त्री) = निर्वखा