संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः + क्तवतुँ (पुं) = निर्दीधितवान्
निर् + दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः + ल्यप् = निर्दीधितुम्
निर् + दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः + ल्यप् = निर्दीध्या
निर् + दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः + क्तिन् = निर्दीधितिः
निर् + दीधी - दीधीङ् दीप्तिदेवनयोः अदादिः + अनीयर् (पुं) = निर्दीध्यनीयः