संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'निश्चपकम् / निश्चयकम्' इति रूपं 'निर् + चि - चिञ् चयने चुरादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?