संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निर् + अत् - अतँ सातत्यगमने भ्वादिः + क्तवतुँ (नपुं) = निरतितवद्
निर् + अत् - अतँ सातत्यगमने भ्वादिः + घञ् = निरतितुम्
निर् + अत् - अतँ सातत्यगमने भ्वादिः + घञ् = निरतिता
निर् + अत् - अतँ सातत्यगमने भ्वादिः + अनीयर् (नपुं) = निरतनीयम्
निर् + अत् - अतँ सातत्यगमने भ्वादिः + ल्यप् = निरत्य