संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निन्द् - णिदिँ कुत्सायाम् भ्वादिः + क (पुं) = निन्दः
निन्द् - णिदिँ कुत्सायाम् भ्वादिः + ण्यत् (स्त्री) = निन्द्या
निन्द् - णिदिँ कुत्सायाम् भ्वादिः + घञ् = निन्दः
निन्द् - णिदिँ कुत्सायाम् भ्वादिः + क्तवतुँ (नपुं) = निन्दा
निन्द् - णिदिँ कुत्सायाम् भ्वादिः + अनीयर् (नपुं) = निन्दनीयम्