संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

निद् - णिदृँ कुत्सासन्निकर्षय... भ्वादिः + ण्वुल् (पुं) = निदः
निद् - णिदृँ कुत्सासन्निकर्षय... भ्वादिः + क्त्वा = निदिता
निद् - णिदृँ कुत्सासन्निकर्षय... भ्वादिः + क्तिन् = नेदितुम्
निद् - णिदृँ कुत्सासन्निकर्षय... भ्वादिः + ल्युट् = नेदनम्
निद् - णिदृँ कुत्सासन्निकर्षय... भ्वादिः + तव्य (पुं) = नेदितव्यः