संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'नर्द् + सन् - नर्दँ शब्दे भ्वादिः' धातो: तथा 'क्तवतुँ (पुं)' प्रत्ययस्य संयोगेन किं रूपं भवति ?