संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

नख् - णखँ गत्यर्थः भ्वादिः + ण्यत् (स्त्री) = नाख्या
नख् - णखँ गत्यर्थः भ्वादिः + क्त्वा = नखित्वा
नख् - णखँ गत्यर्थः भ्वादिः + घञ् = नखत् / नखद्
नख् - णखँ गत्यर्थः भ्वादिः + तुमुँन् = नक्तिः
नख् - णखँ गत्यर्थः भ्वादिः + क्तिन् = नखितव्यम्