संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + तव्य (नपुं) = दाध्राखणीयम्
ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + अ = दाध्राखणीयम्
ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + तव्य (पुं) = दाध्राखितवती
ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + घञ् = दाध्राखः
ध्राख् + यङ् - ध्राखृँ शोषणालमर्थ्योः भ्वादिः + क्त (स्त्री) = दाध्राखः