संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'धूर्वत् / धूर्वद्' इति रूपं 'धुर्व् - धुर्वीँ हिंसार्थाः भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?