संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे भ्वादिः + क्तवतुँ (नपुं) = दिदर्शयिषितवद्
दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे भ्वादिः + क्त (स्त्री) = दिदर्शयिषिता
दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे भ्वादिः + तृच् (पुं) = दिदर्शयिषिता
दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे भ्वादिः + शतृँ (पुं) = दिदर्शयिषमाणः
दृश् + णिच्+सन् - दृशिँर् प्रेक्षणे भ्वादिः + अनीयर् (नपुं) = दिदर्शयिषणम्