संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दृभ् - दृभीँ ग्रन्थे तुदादिः + क्यप् (नपुं) = दर्भित्वा
दृभ् - दृभीँ ग्रन्थे तुदादिः + तृच् (पुं) = दर्भिता
दृभ् - दृभीँ ग्रन्थे तुदादिः + ण्वुल् (स्त्री) = दर्भिका
दृभ् - दृभीँ ग्रन्थे तुदादिः + शतृँ (पुं) = दर्भितुम्
दृभ् - दृभीँ ग्रन्थे तुदादिः + घञ् = दर्भः