संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'दुहित्वा / दोहित्वा' इति रूपं 'दुह् - दुहिँर् अर्दने भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?