संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + श्वञ्च् - श्वचिँ गतौ भ्वादिः + ण्वुल् (स्त्री) = दुःश्वञ्चितवती / दुश्श्वञ्चितवती
दुस् + श्वञ्च् - श्वचिँ गतौ भ्वादिः + ण्यत् (नपुं) = दुःश्वञ्चकः / दुश्श्वञ्चकः
दुस् + श्वञ्च् - श्वचिँ गतौ भ्वादिः + ल्युट् = दुश्श्वञ्चनीयम्
दुस् + श्वञ्च् - श्वचिँ गतौ भ्वादिः + ल्युट् = दुःश्वञ्चा
दुस् + श्वञ्च् - श्वचिँ गतौ भ्वादिः + ण्यत् (पुं) = दुश्श्वञ्चः