संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + शिङ्ख् + सन् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + शतृँ (स्त्री) = दुश्शिशिङ्खिषन्ती
दुस् + शिङ्ख् + सन् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + ल्यप् = दुःशिशिङ्खिषित्री / दुश्शिशिङ्खिषित्री
दुस् + शिङ्ख् + सन् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + अच् (पुं) = दुःशिशिङ्खिषः
दुस् + शिङ्ख् + सन् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + यत् (नपुं) = दुःशिशिङ्खिषितुम् / दुश्शिशिङ्खिषितुम्
दुस् + शिङ्ख् + सन् - शिखिँ गत्यर्थः इत्यपि ... भ्वादिः + क्तवतुँ (स्त्री) = दुःशिशिङ्खिषितवती