संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + वह् - वहँ प्रापणे भ्वादिः + तव्य (स्त्री) = दुर्वहा
दुस् + वह् - वहँ प्रापणे भ्वादिः + घञ् = दुरूढवती
दुस् + वह् - वहँ प्रापणे भ्वादिः + क्तिन् = दुरूढिः
दुस् + वह् - वहँ प्रापणे भ्वादिः + शानच् (स्त्री) = दुर्वोढृ
दुस् + वह् - वहँ प्रापणे भ्वादिः + ल्यप् = दुरुह्य