संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + तृच् (स्त्री) = दुर्लब्ध्री
दुस् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + अनीयर् (पुं) = दुर्लभ्य
दुस् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + क्तवतुँ (पुं) = दुर्लब्धिः
दुस् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + यत् (स्त्री) = दुर्लभा
दुस् + लभ् - डुलभँष् प्राप्तौ भ्वादिः + ल्युट् = दुर्लब्धवद्