संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + दुह् - दुहँ प्रपूरणे अदादिः + शानच् (पुं) = दुर्दुहानः
दुस् + दुह् - दुहँ प्रपूरणे अदादिः + ल्यप् = दुर्दोग्ध्री
दुस् + दुह् - दुहँ प्रपूरणे अदादिः + घञ् = दुर्दोहः
दुस् + दुह् - दुहँ प्रपूरणे अदादिः + शतृँ (नपुं) = दुर्दुग्धिः
दुस् + दुह् - दुहँ प्रपूरणे अदादिः + क्तवतुँ (स्त्री) = दुर्दोग्ध्री