संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + गुप् - गुपूँ रक्षणे भ्वादिः + क्तिन् = दुर्गोप्या
दुस् + गुप् - गुपूँ रक्षणे भ्वादिः + घञ् = दुर्गोपः
दुस् + गुप् - गुपूँ रक्षणे भ्वादिः + क्तवतुँ (नपुं) = दुर्गोपायितवद्
दुस् + गुप् - गुपूँ रक्षणे भ्वादिः + तुमुँन् = दुर्गोप्तुम्
दुस् + गुप् - गुपूँ रक्षणे भ्वादिः + तव्य (पुं) = दुर्गोपायितव्यः