संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'दुरीशानम्' इति रूपं 'दुस् + ईश् - ईशँ ऐश्वर्ये अदादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?