संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुस् + इन्द् - इदिँ परमैश्वर्ये भ्वादिः + ण्वुल् (पुं) = दुरिन्दकः
दुस् + इन्द् - इदिँ परमैश्वर्ये भ्वादिः + तव्य (स्त्री) = दुरिन्दितव्या
दुस् + इन्द् - इदिँ परमैश्वर्ये भ्वादिः + ल्युट् = दुरिन्दा
दुस् + इन्द् - इदिँ परमैश्वर्ये भ्वादिः + क्त (स्त्री) = दुरिन्द्यः
दुस् + इन्द् - इदिँ परमैश्वर्ये भ्वादिः + क्त (स्त्री) = दुरिन्दनीयम्