संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - कृदन्तरूपं स्मरत
कृदन्तरूपं स्मरत
धातुः
दुर् + ह्राद् - ह्रादँ अव्यक्ते शब्दे
गणः
भ्वादिः
प्रत्ययः
ण्वुल् (पुं)
उत्तरम्
दुर्ह्रादकः