संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + तृच् (नपुं) = दुर्वल्गः
दुर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + तुमुँन् = दुर्वल्गनम्
दुर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + क्तवतुँ (नपुं) = दुर्वल्ग्या
दुर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + अनीयर् (पुं) = दुर्वल्गनीयः
दुर् + वल्ग् - वल्गँ गत्यर्थः भ्वादिः + शतृँ (पुं) = दुर्वल्ग्यम्