संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत

'दुर्लब्धुम्' इति रूपं 'दुर् + लभ् - डुलभँष् प्राप्तौ भ्वादिः' धातो: तथा कस्य प्रत्ययस्य संयोगेन भवति ?