संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

दुर् + यत् - यतीँ प्रयत्ने भ्वादिः + क्त (नपुं) = दुर्यत्तम्
दुर् + यत् - यतीँ प्रयत्ने भ्वादिः + क्तिन् = दुर्यातः
दुर् + यत् - यतीँ प्रयत्ने भ्वादिः + अच् (स्त्री) = दुर्यता
दुर् + यत् - यतीँ प्रयत्ने भ्वादिः + घञ् = दुर्यत्या
दुर् + यत् - यतीँ प्रयत्ने भ्वादिः + शानच् (पुं) = दुर्यतमानः